शिवापराधक्षमापण स्तोत्रम् आदि गुरु शंकराचार्य द्वारा रचित है भगवान शिव से गलतियों की क्षमा के लिए इस स्तोत्र का पाठ किया जाता है।


शिव अपराध क्षमापना स्तोत्र || Shiva aparadha kshamapana stotra


आदौ कर्मप्रसंगात्कलयति कलुषं मातृकुक्षौ स्थितं मां

विण्मूत्रामेध्यमध्ये कथयति नितरां जाठरो जातवेदाः ।

यद्यद्वै तत्र दुःखं व्यथयति नितरां शक्यते केन वक्तुं

क्षंतव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शंभो ॥1॥


बाल्ये दुःखातिरेको मललुलितवपुः स्तन्यपाने पिपासा

नो शक्तश्चेंद्रियेभ्यो भवगुणजनिताः जंतवो मां तुदंति ।

नानारोगादिदुःखाद्रुदनपरवशः शंकरं न स्मरामि

क्षंतव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शंभो ॥2॥


प्रौढोऽहं यौवनस्थो विषयविषधरैः पंचभिर्मर्मसंधौ

दष्टो नष्टोऽविवेकः सुतधनयुवतिस्वादुसौख्ये निषण्णः ।

शैवीचिंताविहीनं मम हृदयमहो मानगर्वाधिरूढं

क्षंतव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शंभो ॥3॥


वार्धक्ये चेंद्रियाणां विगतगतिमतिश्चाधिदैवादितापैः

पापै रोगैर्वियोगैस्त्वनवसितवपुः प्रौढहीनं च दीनम् ।

मिथ्यामोहाभिलाषैर्भ्रमति मम मनो धूर्जटेर्ध्यानशून्यं

क्षंतव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शंभो ॥4॥


नो शक्यं स्मार्तकर्म प्रतिपदगहनप्रत्यवायाकुलाख्यं

श्रौते वार्ता कथं मे द्विजकुलविहिते ब्रह्ममार्गेऽसुसारे ।

ज्ञातो धर्मो विचारैः श्रवणमननयोः किं निदिध्यासितव्यं

क्षंतव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शंभो ॥5॥


स्नात्वा प्रत्यूषकाले स्नपनविधिविधौ नाहृतं गांगतोयं

पूजार्थं वा कदाचिद्बहुतरगहनात्खंडबिल्वीदलानि ।

नानीता पद्ममाला सरसि विकसिता गंधधूपैः त्वदर्थं

क्षंतव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शंभो ॥6॥


दुग्धैर्मध्वाज्युतैर्दधिसितसहितैः स्नापितं नैव लिंगं

नो लिप्तं चंदनाद्यैः कनकविरचितैः पूजितं न प्रसूनैः ।

धूपैः कर्पूरदीपैर्विविधरसयुतैर्नैव भक्ष्योपहारैः

क्षंतव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शंभो ॥7॥


ध्यात्वा चित्ते शिवाख्यं प्रचुरतरधनं नैव दत्तं द्विजेभ्यो

हव्यं ते लक्षसंख्यैर्हुतवहवदने नार्पितं बीजमंत्रैः ।

नो तप्तं गांगातीरे व्रतजननियमैः रुद्रजाप्यैर्न वेदैः

क्षंतव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शंभो ॥8॥


स्थित्वा स्थाने सरोजे प्रणवमयमरुत्कुंभके (कुंडले)सूक्ष्ममार्गे

शांते स्वांते प्रलीने प्रकटितविभवे ज्योतिरूपेऽपराख्ये ।

लिंगज्ञे ब्रह्मवाक्ये सकलतनुगतं शंकरं न स्मरामि

क्षंतव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शंभो ॥9॥


नग्नो निःसंगशुद्धस्त्रिगुणविरहितो ध्वस्तमोहांधकारो

नासाग्रे न्यस्तदृष्टिर्विदितभवगुणो नैव दृष्टः कदाचित् ।

उन्मन्याऽवस्थया त्वां विगतकलिमलं शंकरं न स्मरामि

क्षंतव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शंभो ॥10॥


चंद्रोद्भासितशेखरे स्मरहरे गंगाधरे शंकरे

सर्पैर्भूषितकंठकर्णयुगले (विवरे)नेत्रोत्थवैश्वानरे ।

दंतित्वक्कृतसुंदरांबरधरे त्रैलोक्यसारे हरे

मोक्षार्थं कुरु चित्तवृत्तिमचलामन्यैस्तु किं कर्मभिः ॥11॥


किं वाऽनेन धनेन वाजिकरिभिः प्राप्तेन राज्येन किं

किं वा पुत्रकलत्रमित्रपशुभिर्देहेन गेहेन किम् ।

ज्ञात्वैतत्क्षणभंगुरं सपदि रे त्याज्यं मनो दूरतः

स्वात्मार्थं गुरुवाक्यतो भज मन श्रीपार्वतीवल्लभम् ॥12॥


आयुर्नश्यति पश्यतां प्रतिदिनं याति क्षयं यौवनं

प्रत्यायांति गताः पुनर्न दिवसाः कालो जगद्भक्षकः ।

लक्ष्मीस्तोयतरंगभंगचपला विद्युच्चलं जीवितं

तस्मात्त्वां (मां)शरणागतं शरणद त्वं रक्ष रक्षाधुना ॥13॥


वंदे देवमुमापतिं सुरगुरुं वंदे जगत्कारणं

वंदे पन्नगभूषणं मृगधरं वंदे पशूनां पतिम् ।

वंदे सूर्यशशांकवह्निनयनं वंदे मुकुंदप्रियं

वंदे भक्तजनाश्रयं च वरदं वंदे शिवं शंकरम् ॥14॥


गात्रं भस्मसितं च हसितं हस्ते कपालं सितं

खट्वांगं च सितं सितश्च वृषभः कर्णे सिते कुंडले ।

गंगाफेनसिता जटा पशुपतेश्चंद्रः सितो मूर्धनि

सोऽयं सर्वसितो ददातु विभवं पापक्षयं सर्वदा ॥15॥


करचरणकृतं वाक्कायजं कर्मजं वा

श्रवणनयनजं वा मानसं वाऽपराधम् ।

विहितमविहितं वा सर्वमेतत्क्ष्मस्व

शिव शिव करुणाब्धे श्री महादेव शंभो ॥16॥


|| इति श्रीमद् शंकराचार्यकृत शिवापराधक्षमापण स्तोत्रं संपूर्णम् ||


Shiva aparadha kshamapana stotra


यह भी पढ़ें -

भगवान शिव आरती || श्री शिव चालीसा || श्री नटराज स्तोत्र || शिव पंचाक्षर स्तोत्र