भगवान श्रीकृष्ण की पूजा करने से घर में सुख और समृद्धि बनी रहती है। साथ ही जीवन में मौजूद सभी प्रकार के कष्ट और संकट दूर हो जाते हैं। श्री बालकृष्ण अष्टकम का पाठ करने से लडू गोपाल की कृपा दृष्टि सदैव आपके और आपके परिवार पर बनी रहेगी। इस लेख में हम आपको दो बालकृष्ण अष्टकम बता रहे है आप किसी का भी पाठ पूजा समय में कर सकते है। अष्टकम के बाद भगवान श्री कृष्ण की आरती अवश्य करे।


बालकृष्ण अष्टकम || Balakrishna Ashtakam


लीलया कुचेल मौनि पालितं कृपाकरं

नील नीलमिन्द्रनील नीलकान्ति मोहनं ।

बालनील चारु कोमलालकं विलास

गोपाल बाल जार चोर बालकृष्णमाश्रये ॥1॥


इन्दुकुन्द मन्दहासमिन्दिराधराधरं

नन्द गोप नन्दनं सनन्दनादि वन्दितं ।

नन्द गोधनं सुरारि मर्दनं समस्त

गोपाल बाल जार चोर बालकृष्णमाश्रये ॥2॥


वारि हार हीर चारु कीर्तितं विराजितं

द्वारका विहारमम्बुजारि सूर्यलोचनं ।

भूरि मेरु धीरमादि कारणं सुसेव्य

गोपाल बाल जार चोर बालकृष्णमाश्रये ॥3॥


शेष भोग शायिनं विशेष भूषणोज्ज्वलं

घोषमान कीङ्किणी विभीषणादि पोषणं ।

शोषणा कृताम्बुधिं विभीषणार्चितं पदं

गोपाल बाल जार चोर बालकृष्णमाश्रये ॥4॥


पण्डिताखिलस्तुतं पुण्डरीक भास्वरं

कुण्डल प्रभासमान तुण्ड गण्ड मण्डलं ।

पुण्डरीक सन्नुतं जगन्नुतं मनोज्ञकं

गोपाल बाल जार चोर बालकृष्णमाश्रये ॥5॥


आञ्जनेय मुख्यपाल वानरेन्द्र कृन्तनं

कुञ्जरारि भञ्जनं निरञ्जनं शुभाकरं ।

मञ्जु कञ्ज पत्र नेत्र राजितं विराजितं

गोपाल बाल जार चोर बालकृष्णमाश्रये ॥6॥


रामणीय यज्ञधाम भामिनी वरप्रदं

मनोहरं गुणाभिराम उन्नतोन्नतं गुरुं ।

सामगान वेणुनाद लोल मज्जितास्तकं

गोपाल बाल जार चोर बालकृष्णमाश्रये ॥7॥


रङ्ग-दिन्धि-राङ्ग-मङ्गलाङ्ग शौर्य भासदा

सङ्गदा सुरोत्तमाङ्ग भङ्गक प्रदायकं ।

तुङ्गवैर वाभिराम मङ्गलामृतं सदा

गोपाल बाल जार चोर बालकृष्णमाश्रये ॥8॥


बालकृष्ण पुण्यनाम लालितं शुभाष्टकं

ये पठन्ति सात्त्विकोत्तमा सदा मुदाच्युतं ।

राजमान पुत्र सम्पदादि शोभनानिते

साधयन्ति विष्णुलोकमव्ययं नराश्चते ॥9॥


|| इति बालकृष्णाष्टकम् ||


Shri Balakrishna Ashtakam


यह भी पढ़े -

श्री कृष्ण आरती || श्री कृष्ण चालीसा || श्री राधा आरती || श्री राधा चालीसा


श्री बालकृष्ण अष्टकम || Shri Balakrishna Ashtakam


यत्कृपादृष्टिसद्वृष्टिसिक्ता भक्ता निरन्तरम् ।

भवन्ति सुखिनः स्निग्धास्तं श्रीबालहरिं भजे ॥1॥


प्रतिपक्षक्षयात्क्षोण्यामङ्क्षु जातं महद्यशः ।

यत्कृपालेशमात्रेण तं श्रीबालहरिं भजे ॥2॥


स्वीयविश्लेषजक्लेशो नष्टः पुष्टः सुखोदितः ।

यत्कृपालेशमात्रेण तं श्रीबालहरिं भजे ॥3॥


सुस्थिरं सुदृढं पूर्णं प्रियं प्राप्येत सत्वरम् ।

यत्कृपालेशमात्रेण तं श्रीबालहरिं भजे ॥4॥


सुसम्पदा सत्कलया सद्विद्यावृद्धिगामिनी ।

यत्कृपालेशमात्रेण तं श्रीबालहरिं भजे ॥5॥


अनन्याऽहैतुकी पूर्णा स भक्तिः सुदृढा भवेत् ।

यत्कृपालेशमात्रेण तं श्रीबालहरिं भजे ॥6॥


इयत्तारहितो नित्य आनन्दः प्राप्यतेऽनिशम् ।

यत्कृपालेशमात्रेण तं श्रीबालहरि भजे ॥7॥


श्रीवल्लभेशपादाब्जे रतिः स्याद्विमला परा ।

यत्कृपालेशमात्रेण तं श्रीबालहरिं भजे ॥8॥


अष्टकं श्रीबालहरेरिदं मङ्गलकृत्प्रियम् ।

पठेद्वा शृणुयाद्भक्त्या फलं विन्देत्स वाञ्छितम् ॥9॥


|| इति श्रीमद्वल्लभाचार्यचरणैकतान- श्रीमद्गोकुलोत्सवात्मजश्रीजीवनेशजीविरचितं श्रीबालकृष्णाष्टकं समाप्तम् ||